Monday 26 September 2016

सुभाषितम् - शरदि न वर्षति



शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥

अन्वयः-
  --मेघः शरदि न वर्षति । (केवलं) गर्जति । (परन्तु स एव) वर्षासु निःस्वनः वर्षति । नीचः वदति (किन्तु उक्तं) न कुरुते । सुजनः न वदति । (युक्तं कार्यं) करोति एव ॥

भावानुवादः-
  --जलदः शरदि ऋतौ केवलं गर्जति, न वर्षति । वर्षर्तौ तु वर्षति, न गर्जति। तथैव अधमः केवलं वदति किन्तु यदुक्तं, तत् कार्यं न करोति; सज्जनः कार्यं करोत्येव, न (वृथा किमपि) वदति।

हिन्दी-अनुवादः-
  --शरदॠतु में बादल केवल गर्जन करते हैं, लेकिन बरसते नहीं है और वर्षाॠतु में जो बादल बरसते हैं वो गरजते नहीं। वैसे ही अधम मनुष्य केवल बोलता है, लेकिन (कार्य) करता नहीं है और उत्तम पुरुष बोलता नहीं, लेकिन (कार्य) करता है।

1 comment: