Wednesday 7 September 2016

सुभाषितम् - न कश्चित् कस्यचिन्मित्रं




न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः।
स्वभावेन हि मित्राणि जायन्ते रिपवस्तथा॥

अन्वयः-
   --कश्चित् कस्यचित् मित्रं न। कश्चित् कस्यचिद् रिपुः न। स्वभावेन हि मित्राणि, तथा रिपवः (च) जायन्ते ॥

भावानुवादः-
   --एष मम मित्रं, स च शत्रुरिति वृथा चिन्तनम्। वस्तुतः कश्चित् मित्रं वा शत्रु वेति तस्य स्वभावकारणमात्रेण भवति।

हिन्दी-अनुवादः-
   --इस जगत में प्रारंभ से ही कोई किसी का मित्र या शत्रु नहीं होता। मनुष्य के जो मित्रों और शत्रुओं उत्पन्न होते है, वो उसके स्वभाव के कारण ही होते है।

2 comments:

  1. Can anyone please tell that if there is any ORIGINAL TEXT or BOOK for this Sanskrit Subhashitani?

    ReplyDelete
  2. अतुल्य! अभुत !!सनातन धर्म सत्य का ही उघाटन करता है।

    ReplyDelete