Wednesday 7 September 2016

सुभाषितम् - एकोऽहमसहायोऽहं


एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते॥

अन्वयः-
    -- एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः। स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते॥

भावानुवादः-
   -- अहं एकाकी, सहायरहितः, बलहीनः, परिवारहीनः अस्मि।- इत्येवं विधा चिन्ता सिंहस्य निद्रायामपि न भवति।

हिन्द-अनुवादः-
     -- मैं अकेला हूँ, असहाय हूँ, निर्बल हूँ, परिवार रहित हूँ ऐसी चिंता सिंह को सपने में भी होती नहीं है।

No comments:

Post a Comment