Wednesday 7 September 2016

सुभाषितम् - तत्र मित्र न वस्तव्यं




तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम्।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥ 

अन्वयः-
    -- मित्र, तत्र न वस्तव्यं- यत्र चतुष्टयं नास्ति - ऋणदाता च, वैद्यः च, श्रोत्रियः, सजला नदी॥

भावानुवादः-
   -- हे सखे! यस्मिन् देशे ऋणदाता, भिषग्, विद्वज्जनः, जलयुक्ता सरित् चेति चतुष्टयं नास्ति- तत्र वासः न कर्तव्यः।

हिन्दी-अनुवादः-
    -- हे मित्र!  जहाँ ये चार न हो वहाँ नहीं बसना चाहिए- पैसे धीरनेवाला, वैद्य, विद्वान पुरुष और जलयुक्त नदी।

No comments:

Post a Comment