Wednesday 7 September 2016

सुभाषितम् - दुर्लभोऽप्युत्तमः प्रायः


दुर्लभोऽप्युत्तमः प्रायः स्वजातीयेन लभ्यते।
कर्णकोटरगं वारि वारिणैवावकृष्यते॥

अन्वयः-
    -- दुर्लभः अपि उत्तमः प्रायः स्वजातीयेन लभ्यते। वारि कर्ण-कोटर-गं वारिणा एव अवकृष्यते।

भावानुवादः-
    -- उत्तमजनस्य लाभ इतरेण उत्तमपुरुषेणैव भवति। यथा- कर्णकोटरे प्रविष्टं जलं पुनः जलेनैव अवकृष्यते तथा।

हिन्दी-अनुवादः-
    -- दुर्लभ उत्तम पुरुष (या पदार्थ) की प्राप्ति भी अन्य उत्तम पुरुष (या पदार्थ) से ही हो सकती है। जैसे कान के छिद्र में घुसे पानी को दूसरे पानी से बाहर निकाला जाता है वैसे।

No comments:

Post a Comment