Wednesday 7 September 2016

सुभाषितम् - दूरतः शोभते मूर्खो




दूरतः शोभते मूर्खो लम्बशाटपटावृतः।
तावच्च शोभते मूर्खो यावत्किंचिन्न भाषते॥

अन्वयः-
    --मूर्खः लम्ब-शाट-पटावृतः दूरतः (एव) शोभते । मूर्खः तावत् च शोभते, यावत् किंचित् न भाषते॥

भावानुवादः-
    --बुद्धिहीनः, साडम्बर-वस्त्रादिना अलङ्कृतः दूरे स्थित एव शोभते। सः यावतपर्यन्तं मौनं तिष्ठति, तावतपर्यन्तमेव सुष्ठु भाति। (यदि वदति, तदानीं तस्य मूर्खत्वं प्रकटितं भवति।)

हिन्दी-अनुवादः-
     --लंबी शाल तथा खेस इत्यादि धारण किया हुआ मूर्ख दूर से शोभित होता है। लेकिन वह तब तक ही शोभित होता है जब तक कुछ बोलता नहीं है!

No comments:

Post a Comment