Wednesday 7 September 2016

सुभाषितम् - सर्वसहा ये ऋजवः


सर्वसहा ये ऋजवः प्रतिज्ञानार्थपालकाः।
परोपकारिणः सेव्या निर्धना अपि ते जनाः॥

अन्वयः-
    --ये सर्वसहा, ऋजवः, प्रतिज्ञानार्थपालकाः, परोपकारिणः, ते जना निर्धना अपि सेव्याः ॥

भावानुवादः-
    --ये जनाः सहिष्णवः, ऋजु-मार्गानुगामिनः, वचनस्यानुपालकाः, परहितकारिणः सन्ति, ते धनहींना अपि सेवायोग्याः (सहवासयोग्याः) सन्ति।

हिन्दी-अनुवादः-
    --जो लोग सब कुछ सहनेवाले हो, सरल स्वभाव के हो, प्रतिज्ञा के अर्थ का पालन करनेवाले हो, परोपकारी हो- वे निर्धन होने पर भी सेवा तथा समागम करने योग्य है।

No comments:

Post a Comment