Wednesday 7 September 2016

सुभाषितम् - स्वभावं न जहात्येव




स्वभावं न जहात्येव साधुरापद्गतोपि सन्।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम्॥

अन्वयः-
   --साधुः आपद्गतः अपि सन् स्वभावं न जहाति एव । कर्पूरः पावक-स्पृष्टः (अपि सन्) सौरभं लभतेतराम्॥

भावानुवादः-
   --यथा अग्निस्पर्शेण कर्पूरः अधिकं सौरभं प्रसारयति, तथैव सज्जनः आपद्गतोsपि स्वभावं (सज्जनतां) न त्यजति।

हिन्दी-अनुवादः-
  --जब अग्नि का स्पर्श होता है तब कपूर ज्यादा सुगंध फैलाता है। उसी प्रकार, आपत्तिमें आने पर भी सज्जन अपने स्वभाव को छोड़ता नहीं है।

No comments:

Post a Comment