Wednesday 7 September 2016

सुभाषितम् - केवलं व्यसनस्योक्तं




केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः।
तस्योच्छेदसमारम्भो विषादपरिवर्जनम्॥

अन्वयः-
   --नय-पण्डितैः व्यसनस्य भेषजं केवलं उक्तं - तस्य उच्छेद-समारम्भः विषाद-परिवर्जनं (चेति)॥

भावानुवादः-
   --नीतिनिपुणा दुःख-निवारणार्थम् औषधं एवं सूचयन्ति- दुःखोच्छेदनार्थं प्रयत्नस्य प्रारंभः, विषादस्य त्यागश्च।

हिन्दी-अनुवादः-
   --नीतिविदों ने दुःख की औषधी केवल यही बताई है -विषाद का त्याग और दुःख के उच्छेद के प्रयत्नों का प्रारंभ।

No comments:

Post a Comment