Monday 26 September 2016

सुभाषितम् - कामं प्रियानपि प्राणान्



कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः।
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥

अन्वयः-
 --मनस्विनः प्रियान् अपि प्राणान् कामं विमुञ्चन्ति । अमित्रेभ्यः तु महतीम् अपि सत्क्रियां न इच्छन्ति ॥

भावानुवादः-
  --प्रशस्तमनोयुक्ताः जनाः निजप्राणान् स्वेच्छया त्यजन्ति । किन्तु शत्रोः सकाशात् सत्कारं न कदापि इच्छन्ति ।

हिन्दी-अनुवादः-
  --प्रशस्त मन वाले पुरुष अपने प्रिय प्राण को भी स्वेच्छापूर्वक त्याग देते है लेकिन शत्रुओं से कितना भी बड़ा आदर-सत्कार नहीं चाहते है।

No comments:

Post a Comment