Sunday, 11 September 2016

सुभाषितम् - गुणैर्गौरवमायाति



गुणैर्गौरवमायाति महत्यापि न सम्पदा।
पूर्णेन्दुर्न तथा वन्द्यो निष्कलङ्को यथा कृशः॥

अन्वयः-
    --गौरवं गुणैः आयाति; महत्या अपि न, सम्पदा (अपि न)। पूर्णेन्दुः तथा न वन्द्यः यथा निष्कलङ्कः कृशः॥ 

भावानुवादः-
    --यथा मनुष्यः गुणैः गौरवं प्राप्नोति, न तथा धनेन न च सम्पत्त्या वा। अत्र दृष्टान्तम्- कलङ्करहितः कृशः द्वितीयाचन्द्रः यथा वन्दनीयो, न तथा पूर्णेन्दुः।

हिन्दी-अनुवादः-
    --अर्थात् मनुष्य को गुणों से जो गौरव मिलता है वो संपत्ति से नहीं मिलता। कलंकरहित और अत्यंत पतला बीज का चंद्रमा जिस तरह वंदनीय होता है वैसे पूर्णिमा का चंद्र नहीं होता।

No comments:

Post a Comment