Thursday 5 December 2019

विदग्धा वाक् 99 - कामक्रोधावनिर्जित्य

कामक्रोधावनिर्जित्य किमरण्ये करिष्यति ।
अथवा निर्जितावेतौ किमरण्ये करिष्यति ॥
--सुभाषितसुधानिधिः पु. ६५.२४
 
काम-क्रोधौ अनिर्जित्य किम् अरण्ये करिष्यति । अथवा निर्जितौ एतौ किम् अरण्ये करिष्यति ॥
 
काम-क्रोधौ अनिर्जित्य अरण्ये किं करिष्यति ? अथवा एतौ निर्जितौ । (ततः) अरण्ये किं करिष्यति ॥
 
कामवासना व क्रोध को जीते (=वश में किए) बिना वन में क्या करेगा ? अथवा यह दोनों जीत लिए गए, फिर जंगल में क्या करेगा?
 
కామక్రోధాలను గెలవకుండా (=వశం చేసుకోకుండా) అడవిలో ఏం చేస్తాడు? లేదా, ఈ రెండూ గెలవబడితే అరణ్యంలో ఏం చేస్తాడు?
 
What shall one do in the forest, when one has not conquered the desire and anger? Or what will one do in the wilds, when both of these are won over?

No comments:

Post a Comment