Thursday 5 December 2019

विदग्धा वाक् 105 - जलबिन्दुनिपातेन

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वशास्त्राणां धर्मस्य च धनस्य च ॥

--हितोपदेशः २.४
 
जलबिन्दु-निपातेन क्रमशः पूर्यते घटः । सः हेतुः सर्व-शास्त्राणां धर्मस्य च धनस्य च ॥
 
घटः जलबिन्दु-निपातेन क्रमशः पूर्यते । सः सर्वशास्त्राणां, धर्मस्य च, धनस्य च हेतुः (भवति) ॥
 
घड़ा पानी के बूंदो के गिरने से धीरे धीरे भरता है। वही सभी शास्त्रों का, धर्म व धन पर भी लागू होता है।
 
కుండ ఒక్కొక్క నీటిచుక్క పడటంతో నెమ్మదిగా నిండుతుంది. ఇదే మాట అన్ని శాస్త్రాలకు, ధర్మానికి, ధనానికి వర్తిస్తుంది.
 
A pot fills slowly, by continuous fall of water-drops. This is process applies to all the scriptures, dharma, and money.

1 comment:

  1. ಹನಿ ಹನಿ ಬಿದ್ದು ಕ್ರಮೇಣ ಕೊಡ ತುಂಬುತ್ತದೆ. ಅದೇ ರೀತಿ ಎಲ್ಲ ಶಾಸ್ತ್ರಗಳು, ಧರ್ಮ ಹಾಗೂ ಸಂಪತ್ತುಗಳೂ ಕೂಡ ಸಂಗ್ರಹವಾಗುತ್ತವೆ.

    ReplyDelete