Thursday 5 December 2019

विदग्धा वाक् 122 - न कदापि बहिर्यान्ति

न कदापि बहिर्यान्ति मानिनां प्रार्थनागिरः ।
यदि निर्यातुमिच्छन्ति तदा प्राणपुरस्सराः ॥

--सूक्तिमाला ६१२

न कदा अपि बहिः यान्ति मानिनां प्रार्थना-गिरः । यदि निर्यातुम् इच्छन्ति तदा प्राण-पुरःसराः ॥

मानिनां प्रार्थनागिरः कदा अपि बहिः न यान्ति । यदि निर्यातुम् इच्छन्ति, तदा प्राणपुरःसराः ॥

स्वाभिमानी लोगों के मिन्नतें कभी बाहर नहीं निकलती। जब निकलना चाहते हैं, तब प्राणों के साथ बाहर आते हैं।

అభిమానస్తుల యొక్క వేడుకోలుమాటలు ఎప్పుడూ బయటకు రావు. ఒకవేళ రావాలనుకుంటే ప్రాణాలు వాటికి ముందుగా కలిగి వస్తాయి.

The words of entreaty do not come out of strong-minded/self-respectful persons. If ever they happen to come out, then it is along with their vital air.

No comments:

Post a Comment