Thursday 5 December 2019

विदग्धा वाक् 102 - सद्वृत्तेन हि तुष्यन्ति

सद्वृत्तेन हि तुष्यन्ति देवाः सत्पुरुषा गुरुः।
ज्ञातयस्त्वन्नपानेन वाग्विशेषेण पण्डिताः ॥

--सूक्तिमाला७२४
 
सद्-वृत्तेन हि तुष्यन्ति देवाः सत्पुरुषाः गुरुः। ज्ञातयः तु अन्नपानेन वाग्विशेषेण पण्डिताः ॥
 
देवाः, सत्पुरुषाः, गुरुः (च) सद्वृत्तेन हि तुष्यन्ति । ज्ञातयः तु अन्नपानेन (तुष्यन्ति) । पण्डिताः वाग्विशेषेण (तुष्यन्ति) ॥
 
देवता, सन्तजन, और गुरु अच्छे चरित्र से सन्तुष्ट होते हैं। बन्धुजन खाने पीने से, और विद्वान् विशिष्ट बातों से प्रसन्न होते हैं।
 
దేవతలు, సత్పురుషులు, గురువు మంచి స్వభావం వల్ల సంతోషపడతారు. బంధువులు అన్నపానాలతో, విద్వాంసులు చక్కని మాట(తీరు)తో ప్రసన్నులవుతారు.
 
Celestial gods, noble men and elders are pleased with good conduct. Relatives are satisfied with food and drink. The learned are happy with skilled speech.

No comments:

Post a Comment