Thursday 5 December 2019

विदग्धा वाक् 116 - युद्धं च प्रातरुत्थानं

युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः ।
स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात्॥

--चाणक्यनीतिशतकम् ७२

युद्धं च प्रातः उत्थानं भोजनं सह बन्धुभिः । स्त्रियम् आपद्गतां रक्षेत् चतुः शिक्षेत कुक्कुटात्॥

युद्धं च, प्रातः उत्थानं, बन्धुभिः सह भोजनं, आपद्गतां स्त्रियं रक्षेत्- (इति) कुक्कुटात् चतुः शिक्षेत ॥

युद्ध करना, प्रातः काल (शीघ्र ही नींद से) उठजाना, अपने बन्धुओं के साथ खाना, कठिनाई के समय में स्त्री की रक्षा करना- यह चार बातें मुरगे से सीखना चाहिए।

యుద్ధం చేయటం, ఉదయాన్నే (పెందలకడే నిద్ర) లేవటం, బంధువులతో కలిసి భుజించటం, ఆపదలో స్త్రీని కాపాడటం- ఈ నాలుగు విషయాలను కోడినుండి నేర్చుకోవాలి.

Fighting, waking up early in the morning, eating along with relatives, and (that) one should protect a woman in a difficulty- these four should be learnt from a cock.

No comments:

Post a Comment