Thursday 5 December 2019

विदग्धा वाक् 106 - नयस्य विनयः

नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ।
विनयो हीन्द्रियजयः तद्युक्तः शास्त्रमृच्छति ॥

--सुभाषितसुधानिधिः पु. ६०१

नयस्य विनयः मूलं विनयः शास्त्र-निश्चयः । विनयः हि इन्द्रियजयः तद्युक्तः शास्त्रम् ऋच्छति ॥

नयस्य विनयः मूलम् । विनयः शास्त्र-निश्चयः । विनयः हि इन्द्रियजयः। तद्युक्तः शास्त्रम् ऋच्छति ॥

विनयभाव नीति का मूल है, विनयभाव को शास्त्रों के द्वारा प्रतिपादित किया गया है। विनयभाव ही इन्द्रिय जय में साधक है। इस विनय से युक्त पुरूष ही शास्त्रों का अध्ययन कर पाता है।

వినయం నీతికి మూలం. వినయాన్ని శాస్త్రాలు ప్రతిపాదించాయి. వినయం వల్ల ఇంద్రియజయం కలుగుతుంది. దానితో కూడినవాడు శాస్త్రాన్ని పొందుతాడు.

Humbleness is the base of moralness. Humbleness is the conviction of scriptures. Humbleness is the victory over the senses. One who is associated with it, acquires the shastra.

1 comment:

  1. सुभाषितसुधानिधिः पु. ६०१

    यहाँ (पु.) क्या है

    ReplyDelete