Thursday 5 December 2019

विदग्धा वाक् 114 - न शापो नाभिचरणं

न शापो नाभिचरणं न वह्निर्न विषं तथा ।
नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥

--सङ्कल्पर्द्ध्वोदयम् ८.७९

न शापः न अभिचरणं न वह्निः न विषं तथा । न अस्त्राणि न च शस्त्राणि यथा तीक्ष्ण-तमा क्षमा ॥

शापः, अभिचरणं, वह्निः, विषं, अस्त्राणि, शस्त्राणि च न तथा तीक्ष्णतमाः यथा क्षमा (तीक्ष्णतमा) ॥

शाप, कालाजादू, आग, विष, अस्त्र, शस्त्र – कोई भी उतना तीक्ष्ण नहीं है, जितनी क्षमा।

శాపం, క్షుద్రశక్తిప్రయోగం, నిప్పు, విషం, అస్త్రాలు, శస్త్రాలు- ఇవేవీ క్షమాగుణమంత తీక్ష్ణమైనవి కావు.

Curse, black magic, fire, poison, weapons, arms – none of these are as sharp as forgiveness.




No comments:

Post a Comment