Thursday 5 December 2019

विदग्धा वाक् 125 - सुवर्णपुष्पां पृथिवीं

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥

--महाभारतम् ५.३५.७४


सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषाः त्रयः । शूरः च कृतविद्यः च यः च जानाति सेवितुम्॥


त्रयः पुरुषाः सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति- शूरः च, कृतविद्यः च, यः च सेवितुं जानाति ॥


तीन लोग पृथ्वी (से) सुवर्णपुष्प को तोड़ते हैं- एक शूरवीर, एव विद्यावान्, और एक जो सेवा करना जानता है।


ఈ భూమి (మీద నుండి) బంగారు పువ్వును ముగ్గురు పురుషులు కోస్తారు- ఒకడు శూరుడు, ఒకడు చదువుకున్నవాడు, మరొకడు సేవచేయటం తెలిసినవాడు.


Three men pluck the golden flower (from) the earth- the valorous, learned and the one who knows to serve.

1 comment: