Thursday 5 December 2019

विदग्धा वाक् 95 - अनिर्वेदमसिद्धेषु

अनिर्वेदमसिद्धेषु साधितेष्वनहङ्कृतिम् ।
अनालस्यं च साध्येषु कृत्येष्वनुगृहाण नः ॥

--
अनिर्वेदम् असिद्धेषु साधितेषु अनहङ्कृतिम् । अनालस्यं च साध्येषु कृत्येषु अनुगृहाण नः ॥
 
अनिर्वेदम् असिद्धेषु (कृत्येषु), अनहङ्कृतिं साधितेषु (कृत्येषु), अनालस्यं च साध्येषु कृत्येषु नः अनुगृहाण ॥
 
(भगवन्) हमें यह सब प्रदान करें- जो (कार्य) सिद्ध नहीं हो सके, उनके प्रति निराश न होना, जो (कार्य) साध लिए, उनके विषय में अहंकार न करना, जो अभी साधने वाले कार्य हों, उनमें आलसीपन न होना।
 
(భగవంతుడా,) వీటిని మాకు ప్రసాదించు- సిద్ధపడజాలని పనుల విషయమై నిరాశ లేకపోవటం, సాధించినవాటిలో అహంకరించకపోవటం, సాధించవలసిన వాటిలో సోమరితనం లేకపోవటం.
 
Please bless us with non-depression in unachieved things, non-arrogance in attained things, and non-laziness in attainable things.

No comments:

Post a Comment