Thursday 5 December 2019

विदग्धा वाक् 93 - असहायः पुमानेकः

असहायः पुमानेकः कार्यान्तं नाधिगच्छति ।
तुषेणापि विनिर्मुक्तः तण्डुलो न प्ररोहति ॥

--पञ्चतन्त्रम् २.५१
 
असहायः पुमान् एकः कार्य-अन्तं न अधिगच्छति । तुषेण अपि विनिर्मुक्तः तण्डुलः न प्ररोहति ।
 
एकः पुमान् असहायः (सन्) कार्यान्तं न अधिगच्छति । तण्डुलः तुषेण अपि विनिर्मुक्तः न प्ररोहति ।
 
एक ही व्यक्ति बिना सहायता के कार्य को पूरा नहीं कर सकता। (इसका उदाहरण) छिलका निकाला हुआ चावल का दाना भी अंकुरित नहीं होता।
 
ఒక మనిషి సహాయం లేకుండా పనిని పూర్తిచేయలేడు. (ఇందుకు ఉదాహరణ) పైపొట్టు తీసేసిన బియ్యపుగింజ కూడా అంకురించజాలదు.
 
A person alone without help cannot reach the end of the task. Even the rice grain does not sprout when the husk is not removed.

1 comment:

  1. The second 'not' in the second sentence seems to be wrong. Husk is required to help germinate.

    ReplyDelete