Thursday 5 December 2019

विदग्धा वाक् 119 - कालाशी स्वल्पसन्तुष्टः

कालाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः ।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥

--चाणक्यनीतिशतकम् ६९
 
कालाशी स्वल्प-सन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तः च शूरः च ज्ञातव्याः षट् शुनः गुणाः ॥
 
कालाशी, स्वल्पसन्तुष्टः, सुनिद्रः, शीघ्रचेतनः, प्रभुभक्तः च, शूरः च -षट् शुनः गुणाः ज्ञातव्याः ॥
 
(कुत्ता) समय पर खाता है, थोड़े में सन्तुष्ट होता है, अच्छी नींद लेता है, जल्दी जगजाता है, स्वामीभक्त, और शूर होता है- यह छ गुण कुत्ते से सीखने योग्य हैं।
 
(కుక్క) వేళకు తినునది, కొద్దితో సంతృప్తి పడునది, బాగా నిద్రపోవునది, వెంటనే మేలుకొనునది, స్వామిభక్తి కలది, వీరత్వం కలిగినది – ఈ ఆరు గుణాలు కుక్క నుండి నేర్వవలసినవి.
 
(A dog) eats on time, is satisfied with a little, takes good sleep, is quickly wakeful, is loyal to the master, valorous- these six qualities need to be learnt from a dog.

No comments:

Post a Comment