Thursday 5 December 2019

विदग्धा वाक् 101 - यदि सन्ति गुणाः

यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्।
न हि कस्तूरिकामोदः शपथेन विभाव्यते ॥

--कुवलयानन्दः ५१
 
यदि सन्ति गुणाः पुंसां विकसन्ति एव ते स्वयम्। न हि कस्तूरिका-आमोदः शपथेन विभाव्यते ॥
 
यदि पुंसां गुणाः सन्ति, ते स्वयम् एव विकसन्ति । हि कस्तूरिकामोदः शपथेन न विभाव्यते ॥
 
यदि मनुष्यों में सद्गुण हैं, तो वे स्वयं ही विकसित होते हैं। कस्तूरि का सुगन्ध शपथ से नहीं जताया जाता।
 
మనుష్యులలో సద్గుణాలు ఉంటే అవి తమకు తామే వికసిస్తాయి. కస్తూరి సుగంధం శపథంచేత వ్యక్తం చేయబడదు కదా.
 
If there are virtuous qualities in people, they blossom on their own. The fragrance of kasturi is not revealed by (taking) oath.

No comments:

Post a Comment