Thursday 5 December 2019

विदग्धा वाक् 108 - सम्पदो महतामेव

सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित्॥

--सूक्तिमाला १२९


सम्पदः महताम् एव महताम् एव च आपदः । वर्धते क्षीयते चन्द्रः न तु तारागणः क्वचित्॥


सम्पदः महताम् एव, आपदः महताम् एव च । चन्द्रः वर्धते क्षीयते (च), क्वचित् तारागणः न तु ॥


सम्पत्तियाँ महान् लोगों के ही होती हैं, विपत्तियाँ भी बड़े लोगों के ही होती हैं। (इसका उदाहरण-) चाँद घटता और बढ़ता है। पर कहीं सितारों का गण नहीं।


సంపదలు మహాత్ములకే కలుగుతాయి. ఆపదలూ గొప్పవారికే కలుగుతాయి. (ఇందుకు ఉదాహరణ-) చంద్రుడే క్షీణిస్తాడు, పెరుగుతాడు. కానీ ఎక్కడా చుక్కలగుంపు అట్లా కాదు.


The plentitude and difficulties, both happen to the great people. The moon grows and diminishes, but not the stars anywhere.

No comments:

Post a Comment