Thursday 5 December 2019

विदग्धा वाक् 111 - सर्वे कङ्कण-

सर्वे कङ्कणकेयूरकुण्डलप्रतिमा गुणाः ।
शीलं चाकृत्रिमं लोके लावण्यमिव भूषणम् ॥

--सुभाषितसुधानिधिः पु. ५११


सर्वे कङ्कण-केयूर-कुण्डल-प्रतिमा गुणाः । शीलं च अकृत्रिमं लोके लावण्यम् इव भूषणम् ॥


कङ्कण-केयूर-कुण्डल-प्रतिमा गुणाः । लोके शीलं च अकृत्रिमं लावण्यम् इव भूषणम् ॥


सभी गुण कंगन, बाजूबंद, झुमके, जैसे बाहरी अलंकार हैं। सुशीलता ही संसार में एक सहज गुण है, जो लावण्य भाव के समान आभूषण है।


ఇతర గుణాలన్నీ గాజులు, వంకీలు, కమ్మలవంటివి. శీలమే ఈ లోకంలో లావణ్యం వంటి సహజమైన ఆభూషణము.


(All) The other virtues are like bangles, armlets, earrings etc. Conduct is the only natural ornament in the world, like loveliness (or charm).

1 comment:

  1. ಶೀಲವೊಂದೇ ಜನರಿಗೆ ಸಹಜವಾದ ಸೌಂದರ್ಯ ಹೊಂದಿರುವ ಭೂಷಣ. ಉಳಿದೆಲ್ಲವೂ ತೋಳುಬಂದಿ, ಕಡಗ, ಕುಂಡಲದಂತೆ ದೇಹಕ್ಕೆ ಬಾಹ್ಯಸೌಂದರ್ಯಗಳು.

    ReplyDelete