Thursday 5 December 2019

विदग्धा वाक् 104 - क्षमया दयया

क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च ।
वशीकुर्याज्जगत्सर्वं विनयेन च सेवया ॥

--सूक्तिमाला ८२

क्षमया दयया प्रेम्णा सूनृतेन आर्जवेन च । वशीकुर्यात् जगत्सर्वं विनयेन च सेवया ॥

जगत्सर्वं क्षमया, दयया, प्रेम्णा, सूनृतेन, आर्जवेन, विनयेन, सेवया च वशीकुर्यात् ॥

संसार को क्षमा, प्रेम, सच्चाई, सीधापन, विनय व सेवा से वशमें करना चाहिए।

ప్రపంచాన్ని క్షమ, దయ, ప్రేమ, సత్యం, ఋజుత్వం (వంకరలేకుండా ఉండే బుద్ధి), వినయం, సేవ చేత వశం చేసుకోవాలి. 

One should get control over the world by forbearance, mercy, love, truthfulness, straightforwardness, humbleness and service attitude.

No comments:

Post a Comment