Thursday 5 December 2019

विदग्धा वाक् 98 - वैरायते सुहृद्भावः

वैरायते सुहृद्भावः प्रदानं हरणायते।
दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥
--दर्पदलनम् १.३४


वैरायते सुहृद्भावः प्रदानं हरणायते। दर्पभूत-अभिभूतस्य विद्या मौर्ख्य-शतायते ॥


दर्पभूताभिभूतस्य सुहृद्भावः वैरायते, प्रदानं हरणायते, विद्या मौर्ख्यशतायते ॥


जो अहंकार से भरा हुआ है, उसका स्नेहभाव शत्रुता जैसी, दान चोरी जैसी, और ज्ञान सौगुना मूर्खता जैसी होती है।


గర్వంతో నిండినవాడికి స్నేహభావం శత్రుత్వంలా అవుతుంది. దానం దొంగతనం వలె అవుతుంది. జ్ఞానం నూరింతల మూర్ఖత్వమవుతుంది.


Of the one who is filled by arrogance, the friendship is like enmity, charity becomes like grabbing, learning is as if a hundred times of foolishness.

No comments:

Post a Comment