Thursday 5 December 2019

विदग्धा वाक् 117 - मित्रस्वजनबन्धूनां

मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम्॥

--सुभाषितसुधानिधिः पु १३१.७

मित्र-स्वजन-बन्धूनां बुद्धेः धैर्यस्य च आत्मनः । आपत् निकष-पाषाणे नरः जानाति सारताम्॥

नरः मित्र-स्वजन-बन्धूनाम्, आत्मनः बुद्धेः, धैर्यस्य च सारताम् आपत् निकष-पाषाणे जानाति ॥

व्यक्ति अपने मित्र, परिवार जन, बन्धु, अपनी बुद्धि, व धैर्य के बल को ‘कठिन समय’ नाम के कसौटी पर जान सकता है। 

మనిషి తన స్నేహితులు, కుటుంబసదస్యులు, బంధువులు, తన బుద్ధి, ధైర్యం- అనే వాటన్నింటి గట్టితనాన్ని ‘కష్టకాల’మనే గీటురాయి మీదే తెలుసుకోగలుగుతాడు.

A man learns about the substance of (his) friends, own people, relatives, intelligence and courage of one’s self- upon the touch stone called ‘(time of) difficulty’.


No comments:

Post a Comment