Thursday 5 December 2019

विदग्धा वाक् 115 - यथा मधु समाधत्ते

यथा मधु समाधत्ते रक्षन् पुष्पाणि षट्पदः ।
तद्वदर्थान् मनुष्येभ्यः आदद्यादविहिंसया ॥

--सुभाषितसुधानिधिः ८५.३

यथा मधु समाधत्ते रक्षन् पुष्पाणि षट्पदः । तद्वद् अर्थान् मनुष्येभ्यः आदद्याद् अविहिंसया ॥

यथा षट्पदः पुष्पाणि रक्षन् मधु समाधत्ते, तद्वद् मनुष्येभ्यः अर्थान् अविहिंसया आदद्याद् ॥

जिसप्रकार भौंरा फूलों की रक्षा करती हुई शहद को लेती है, उसीप्रकार मनुष्यों को पीड़ित किये बिना उनसे (कररूप में) धन को ग्रहण करना चाहिए।

తుమ్మెద పూవులను కాపాడుతూ తేనెను గ్రహించినట్టే, ప్రజలనుండి (శిస్తులకై) ధనాన్ని (వారిని) హింసించకుండా తీసుకోవాలి.

A honey-bee acquires honey while protecting the flowers; similarly money (for tax) must be collected from people without any violence.

No comments:

Post a Comment