Thursday 5 December 2019

विदग्धा वाक् 127 - गुरुं प्रयोजनोद्देशाद्

गुरुं प्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः ॥

--दृष्टान्तकलिकाशतकम् ९३


गुरुं प्रयोजन-उद्देशाद् अर्चयन्ति न भक्तितः । दुग्ध-दात्री इति गौः गेहे पोष्यते न तु धर्मतः ॥


गुरुं प्रयोजन-उद्देशाद् अर्चयन्ति। भक्तितः न। गौः दुग्ध-दात्री इति गेहे पोष्यते। धर्मतः तु न ॥


गुरुजन की किसी लाभ के विचार से सेवा करते हैं, भक्ति से नहीं। (इसका उदाहरण) दूध देती है, अतः गाय घर में पाली जाती है, धर्मभाव से नहीं।


(పెద్ద(ల)ను లేదా) గురువును ఏదో లాభం ఆశించి సేవిస్తారే కానీ భక్తితో కాదు. పాలు ఇచ్చేది కనుక గోవును ఇంట్లో పోషిస్తారే కానీ ధర్మభావంతో కాదు.


They serve Guru with the aim of (getting) some benefit, but not out of devotion. (And example) A cow is raised in a house because it gives milk, not out of a feeling of dharma.

1 comment:

  1. ಗುರುವಿನ ಪ್ರಯೋಜನವಿರುವುದಱಿಂದ ಗುರುವನ್ನು ಪೂಜಿಸುತ್ತಾರೆ ಭಕ್ತಿಯಿಂದಲ್ಲ. ಹಸು ಹಾಲು ಕೊಡುತ್ತದೆಂದು ಮನೆಯಲ್ಲಿ ಸಾಕುತ್ತಾರೆ. ಧರ್ಮಕ್ಕಾಗಿಯಲ್ಲ.

    ReplyDelete