Thursday 5 December 2019

विदग्धा वाक् 120 - उपकर्तुं यथा स्वल्पः

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान्।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥

--सुभाषितमञ्जरी पु. ३८९.८५
 
उपकर्तुं यथा स्वल्पः समर्थः न तथा महान्। प्रायः कूपः तृषां हन्ति सततं न तु वारिधिः ॥
 
यथा स्वल्पः उपकर्तुं समर्थः, तथा महान् न। प्रायः कूपः तृषां सततं हन्ति, वारिधिः न तु ॥
 
जिसप्राकर उपकार करने में अल्पव्यक्ति समर्थ होसकता है, वैसे महान् व्यक्ति समर्थ नहीं हुआ करता है। अधिकतर कुआ ही नित्य प्यास को बुझाता है, न कि समुद्र।
 
అల్పుడు ఉపకారం చేయటంలో సమర్థుడైనట్టు గొప్పవాడు కాడు. ఎక్కువగా బావి ఎల్లప్పుడూ దాహాన్ని తీరుస్తుంది, కానీ సముద్రం తీర్చదు.
 
The slight one is capable of extending help, but a great one is not so. Often, it is the well that always quenches thirst, but not the sea.

No comments:

Post a Comment