Thursday 5 December 2019

विदग्धा वाक् 128 - गच्छन् शरीरविच्छेदौ

गच्छन् शरीरविच्छेदावपि भस्मावशेषताम् ।
कर्पूरः सौरभेणेव जन्तुः ख्यात्यानुमीयते ॥

--राजतरङ्गिणी
 
गच्छन् शरीर-विच्छेदौ अपि भस्म अवशेषताम् । कर्पूरः सौरभेण इव जन्तुः ख्यात्या अनुमीयते ॥
 
शरीर-विच्छेदौ अपि भस्म-अवशेषतां गच्छन् कर्पूरः सौरभेण इव जन्तुः ख्यात्या अनुमीयते ॥
 
अपने शरीर के नाश होते हुए भी, भस्म (की स्थिति) होते हुए, कपूर के सुगंध के समान जीव अपने अच्छे नाम के कारण जाना जाता है।
 
శరీరం నాశనమవుతున్నప్పుడు కూడా, బూడిదగా మారుతున్నప్పుడు కర్పూరపు సుగంధం వలె, జీవుడు తన మంచిపేరు చేత తెలియబడతాడు.
 
Even while the body is pershing, and reaching the state of ashes, a man, like the camphor by its fragrance, is known by his good name.

No comments:

Post a Comment