Thursday 5 December 2019

विदग्धा वाक् 109 - सर्वेषामेव शौचानाम्

सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिस्स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥

--मनुस्मृतिः ५.१०६

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्। यः अर्थे शुचिः सः हि शुचिः न मृद्-वारि-शुचिः शुचिः ॥

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्। यः अर्थे शुचिः सः हि शुचिः । मृद्वारिशुचिः न शुचिः ॥

सभी शुचियों में धन संबन्धित पवित्रता ही सर्वोपरि है। जो धनविषय में निर्मल है, वही वास्तव में निर्मल है। जो मिट्टी और पानी से शुद्ध है, वह नहीं।  

అన్ని నిర్మలత్వాలలో ధనశుచి ఉత్తమమైనది. ఎవరు డబ్బు విషయంలో పవిత్రంగా ఉంటాడో అతడే నిజంగా నిర్మలుడు. మట్టి, నీరుతో శుభ్రంగా ఉండేవాడు పవిత్రుడు కాదు. 

Among all the forms of cleanliness, the ultimate one is monetary cleanliness. One who is clean in money-matters is actually clean. One who is clean by soil and water is not.

1 comment:

  1. साधूक्तम् । धन्यवादाः

    ReplyDelete